Ashtanga Opening Mantra
阿斯汤加体式课前唱诵
Sanskrit Mantra
梵语唱诵
Om
Vande Gurunam charanaravinde
Sandearshita svatma sukavabodhe
Nishreyase jangalikayamane
Samsara halahala mohanshantyai
Abahu Purushakaram
Shankhacakrsi dharinam
Sahasra sirasam svetam
Pranamami patanjali
Om
我虔诚地向我最尊敬的导师俯身祈祷,他传授我知识,唤起我内心的巨大的快乐。他像一名丛林医生,能祛除在某种情况下由于存在毒素而生的幻念。帕坦加利(Patanjali)是阿迪塞萨(Adisesa)神的化身,他有白色的肌肤,长着一千个向四方延展的头(外形如蛇神),人身;手举一把歧视之剑,一个象征无穷时间的火轮和一个象征给他神的声音的海螺。我俯身致敬。
在此,也向圣哲Patanjali/帕坦加利致敬。
Ashtanga瑜伽结束时的唱诵
Om
Svasthi praja bhyaha
pari pala yantam
Nya yena margena
mahi mahishaha
Go brahmanebhyaha
shubamastu nityam
Lokah samastah
sukhino bhavantu
Om
shanti shanti shanti
毕竟是梵文,并且速度还是有点快,有些难度,不过如果利用空闲时间一句一句反复唱诵练习,练习够了自然会慢慢掌握其中韵律,最后,也向圣哲Patanjali/帕坦加利致敬。